Ṣaṣṭho vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

षष्ठो वर्गः

ṣaṣṭho vargaḥ

kṣāntipāramitā

1 | bodhisattvaḥ kathamācarati kṣāntim | kṣāntirātmaparobhayalābhāya cedevaṃvidhā kṣāntirniṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānaparhartuṃ duḥkhānyācarati tasmātkṣāntim | kṣāntimācarataścitaṃ vinītaṃ bhavati | sattvānāmupekṣate balavanmadamānaṃ ( svayaṃ ) na cācarati | paśyantudvṛttānutpādayati karuṇām | mṛdulamudīrayandeśayati kuśalacaryām | vibhajya darśayati yo dvepo yā ca kṣāntiryaśca tayorvipāka itīdaṃ bodhisattvasyādikṣānticittam ||

2 | kṣāntyācaraṇahetoḥ pāpakaṃ vidurī bhavati | kāyacittaṃ praśāntaṃ bhavatītyasyātmalābhaḥ | vinayati sattvānanuvartate sarvāniti paralābhaḥ | caritvā mahatīmanuttarāṃ kṣānti sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | kṣānticaryāhetorlabhate janamataṃ yāvallabhate buddhasya śobhanottamāni lakṣaṇānuvyañjanānīti niṣpādayati bodhimārgam ||

3 | kṣāntistrividhā | tadyathā kāyakṣāntirvākkṣānti rmanaḥkṣāntiśceti | kā nāma kāyakṣāntiḥ | yadi kaścanākrośati nindati tāḍayati yāvatāharati tatsarvaṃ kṣamate | paśyansattvānatrāṇe bhaye ca vyatiharati tairātmānaṃ na ca śrāmyatīti kāyakṣāntiḥ ||

4 | kā nāma vākkṣāntiḥ | ākrośakaṃ paśyanna pratyākrośati niḥśabdaṃ kṣamate | ākośakamakāraṇamapyupagataṃ vilokayanmadhurayā girā sampratīcchati | mṛpaiva dūṣyamāṇo nirnimittamabhyākhyātaḥ sarvaṃ kṣamata iti vākkṣāntiḥ ||

5 | kā nāma manaḥkṣānti | dveṣiṇamavalokayannodgṛhṇāti dvepacitaṃ kopito na vikarotyātmacittam | nindāpakīrtiṣvati citte bhavati nivaira iti manaḥkṣānti ||

6 | tāḍitaṃ jagati dvividham | ucitamanucittaṃ ca | satyaparādhe saṃdihānena kena cijjanena tāḍitaḥ kṣametāmṛtamivodgṛhṇīyādādaramutpādayettāḍayitari | kasmāt | sādhu śīlaṃ śikṣayanmāṃ cikitsati pāpādapanayati | yadyanucitameva māmapakaroti māmapahanti tadā cintayenna kṛto mayāparādho'tītakarmaṇāmevaitatkāritaṃ tena soḍhavyameca | punarevaṃ vibhāvayedyatvāri bhūtānīmāni pañcaskaṃghapratyayairabhisaṃhatāni yāni tāḍayante tāḍayanti ca | punarevaṃ paśyedyatsa puruṣo'jña ivonmatta iveti mayā karuṇāyitavyaṃ kimuta na kṣantavyam ||

7 | ākrośo dvividhaḥ | ucito'nucitaśca | ucitamuktaṃ cenmayāpatraptavyam | anucitamuktaṃ cenmavā na kiṃcidapi kartavyam | dhavaniriva vāyuriva cātigacchannāpakaroti māmiti soḍhavyam | dviṣṭo'pyevameva soḍhavyaḥ | kupito mayi mayā soḍhavyaḥ | ahaṃ cettaṃ pratikupyeyaṃ durgatimadhigaccheyamanāgate'dhvani vedayeyaṃ mahāduḥkham | pratyayairebhirmama kāyaścedbhidyeta viśīryeta mayā notpādanīyo dvepaḥ | pratyayānāmatītakarmaṇāmetaditi gambhīraṃ pratyavekṣaṇīyam karūṇācaraṇīyā maitrī ca | karuṇāyitavyaṃ sarveṣu | yadyehaṃ na prabhavāmyevamalpamapi duḥkhaṃ soḍhuṃ na ca śaknomi damayituṃ svacittaṃ tatkathamahaṃ prabhaviṣyāmi vinetuṃ sattvānvimocayituṃ sarvānakuśaladharmānpūrayitumanuttaraṃ falam ||

8 | yo hi dhīmānsukhena kṣāntimācarati labhate sa ākāravaiśiṣṭyam | bahudhanau bhavati janāstamavalokya muditā bhavanti sukhitāśca bhavanti sukhitāśca bhavanti mānayantyanu vartante ca | puruṣaṃ cedvikalāṅgaṃ paśyedvībhatsadarśanaṃ vikalendriyamakiñcanaṃ jāniyāttadidaṃ dvepapratyayaiḥ kāritam | ebhiḥ pratyayai dhīṃmānācaredgambhīrāṃ kṣāntim ||

9 | kṣāntyutpādapratyayasya santīmāni daśa vastūni | ātmani nātmalakṣaṇaṃ paśyatīti prathamam | na jātimedaṃ manasi karotīti dvitīyam | pratinivartate madamānāditi tṛtīyam | apakurvantaṃ na pratyayakarotīti caturtham | anityalakṣaṇaṃ paśyatīti paṃcamam | maitrī karuṇā cācaratīti ṣaṣṭham | na cittena pramādyatīti sanamam | upekṣate kṣutpipāsāduḥkhaduḥkhādīnītyaṣṭamam | dvepaṃ prajahātīti navamam | prajñā bhāvayatīti daśamam | puruṣaścedimāni pūrayati daśa vastṛmi jñātavyaṃ śaknoti sa puruṣaḥ kṣāntimācaritum ||

10 | bodhisattvo mahāsattvaḥ pariśuddhāyāṃ yadācarati caramāyāṃ kṣāntau praviśate śūnyatāmalakṣaṇamapraṇihitamasaṃskṛtam | na ca dṭaṣṭijñānapraṇihitasaṃskṛtaiḥ saṃpariṣvakto bhavati nāpi ca śūnyatā'lakṣaṇāpraṇihitāsaṃskṛteṣu rajyati | dṛṣṭijñānapraṇihitasaṃskṛtaṃ sarvamevaśūnyamityevaṃvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate |
yadi viśati saṃyojanaparikṣayaṃ yadi viśati śāntaṃ nirvāṇamasaṃpṛktajātimaraṇaṃ na cāsya rāgo bhavati saṃyojanakṣaye na ca śānte na nirvāṇe | saṃyojanajātijarāmaraṇaṃ sarvaṃ śūnyamityevaṃvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate |
bhāvo na svato jāyate na parato jāyate na dvābhyāṃ jāyate | api ca nāstyupādo na cocchedo na ca vināśo na cāvināśo na kṣaya ityevaṃvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate |
na kṛtākṛtaṃ nāsaṃgo na bhedo na niṣpattirna caryā notpādavīryaṃ na karaṇotpāda ityevaṃvidhā kṣāntiranutpādakṣāntiḥ | bodhisattvo yadācaratyevaṃvidhāṃ kṣānti labhate vyākaraṇakṣāntim | bodhisattva ācarati kṣāntiṃ bhāvalakṣaṇaśūnyatāṃ sattvābhāvahetaustataḥ pūrayāte kṣāntipāramitām ||

( iti bodhicittotpādasūtraśāstre kṣāntipāramitā māna ṣaṣṭho vargaḥ || )